A 334-14 Purāṇamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 334/14
Title: Purāṇamāhātmya
Dimensions: 26 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1012
Remarks: subject uncertain;
Reel No. A 334-14 Inventory No. 56154
Title Purāṇamāhātmya
Remarks from the Adimahāpurāṇa
Subject Māhātmya (Stotra)
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 11.5 cm
Folios 6
Lines per Folio 10
Foliation figures on the verso; in the upper left-hand margin under the abbreviation pu. a. also pu. mā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1012
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
[[śrīrāma uvāca ||]] ||
kathaṃ pātakasaṃghātaṃ saṃkramed brāhmaṇādhame ||
purāṇajñaḥ kathaṃ vyākhyāṃ cakāra dvijasattama ||
śrīśambhur uvāca ||
adhyāpane cādhyayane jāyate cāʼghasaṃgamaḥ ||
saṃgato vatsaraṃ rāma yāti pātaki(!) pātakam || (fol. 1v1–3)
End
kaumāraṃ ca purāṇāni kīrttitāny aṣṭa vai daśa ||
aṣṭādaśapurāṇānāṃ vyākartā tu bhaven manuḥ || 97 (fol. 6v5)
Colophon
ity ādimahāpurāṇe śrīpādme pātālakhaṃḍe śivarāghavasaṃvāde purāṇamāhātmyakathanaṃ nāmādhyāyaḥ samāptaḥ || || ❁ ||
padmaskaṃdavihaṃgamāgnipavana brahmāṇḍaliṃgāṇḍajaiḥ
kūrmo vāmananāradīyacaritaśrībrahmavaivarttakaiḥ ||
mārkaṇḍeya varāhaviṣṇusubhagaṃ brāhmaṃ bhaviṣyottaraṃ
śrīmadbhāgavataṃ diśaṃtu paramaṃ śreyaḥ purāṇāni naḥ ||
madvayaṃ bhadvyaṃ caiva bratrayaṃ va catuṣṭayam ||
⟨anapā⟩[anāpa]kūsmaliṃgāni purāṇānīti ṣaṭtrayam || || || || || || || || || || (fol. 6v6–10)
Microfilm Details
Reel No. A 334/14
Date of Filming 28-04-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 11-02-2010
Bibliography