A 334-14 Purāṇamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 334/14
Title: Purāṇamāhātmya
Dimensions: 26 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1012
Remarks: subject uncertain;


Reel No. A 334-14 Inventory No. 56154

Title Purāṇamāhātmya

Remarks from the Adimahāpurāṇa

Subject Māhātmya (Stotra)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.5 cm

Folios 6

Lines per Folio 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pu. a. also pu. mā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1012

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

[[śrīrāma uvāca ||]] ||

kathaṃ pātakasaṃghātaṃ saṃkramed brāhmaṇādhame ||

purāṇajñaḥ kathaṃ vyākhyāṃ cakāra dvijasattama ||

śrīśambhur uvāca ||

adhyāpane cādhyayane jāyate cāʼghasaṃgamaḥ ||

saṃgato vatsaraṃ rāma yāti pātaki(!) pātakam || (fol. 1v1–3)

End

kaumāraṃ ca purāṇāni kīrttitāny aṣṭa vai daśa ||

aṣṭādaśapurāṇānāṃ vyākartā tu bhaven manuḥ || 97 (fol. 6v5)

Colophon

ity ādimahāpurāṇe śrīpādme pātālakhaṃḍe śivarāghavasaṃvāde purāṇamāhātmyakathanaṃ nāmādhyāyaḥ samāptaḥ || || ❁ ||

padmaskaṃdavihaṃgamāgnipavana brahmāṇḍaliṃgāṇḍajaiḥ

kūrmo vāmananāradīyacaritaśrībrahmavaivarttakaiḥ ||

mārkaṇḍeya varāhaviṣṇusubhagaṃ brāhmaṃ bhaviṣyottaraṃ

śrīmadbhāgavataṃ diśaṃtu paramaṃ śreyaḥ purāṇāni naḥ ||

madvayaṃ bhadvyaṃ caiva bratrayaṃ va catuṣṭayam ||

⟨anapā⟩[anāpa]kūsmaliṃgāni purāṇānīti ṣaṭtrayam || || || || || || || || || || (fol. 6v6–10)

Microfilm Details

Reel No. A 334/14

Date of Filming 28-04-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 11-02-2010

Bibliography